Privacy Policy Sanskrit (संस्कृतम्)

पेस्ट इरेज़र कृते गोपनीयतानीतिः
प्रभावकालः: जुलाई १८, २०२५
पेस्ट इरेज़र संस्थायां भवतः स्वागतम्। भवतः गोपनीयता अस्माकं व्यावसायिकदर्शनस्य मूलस्तम्भः अस्ति। यदा भवान् अस्माकं सेवाः वृणोति, तदा भवता अस्मासु स्थापितस्य विश्वासस्य रक्षणाय वयं दृढप्रतिज्ञाः स्मः। इयं गोपनीयतानीतिः वर्णयति यत् पेस्ट इरेज़र ("वयं," "अस्माकम्") कथं भवतः व्यक्तिगतसूचनां (Personal Information) सङ्गृह्णाति, उपयुङ्क्ते, संसाधयति, प्रकाशयति, संरक्षति च, यदा भवान् अस्माकं जालस्थानं ("स्थानम्") पश्यति, अस्माकं चलनदूरभाष-अनुप्रयोगैः सह सम्बध्नाति, अस्माकं ग्राहकसेवया सह सम्पर्कं करोति, अथवा अस्माकं कीटनियन्त्रणसेवाः (सामूहिकतया, "सेवाः") उपयुङ्क्ते।
अस्य लेखस्य उद्देश्यं भवते अस्माकं दत्तांश-अभ्यासानां विषये स्पष्टं पारदर्शकं च ज्ञानं प्रदानम् अस्ति। वयं इच्छामः यत् भवान् स्वस्य व्यक्तिगत-दत्तांशस्य विषये निर्णयं कुर्वन् आत्मविश्वासी सूचनासम्पन्नः च भवेत्। वयं भवन्तं स्वस्य अधिकाराणां अस्माकं च दायित्वानां विषये ज्ञातुम् इमां नीतिं सम्पूर्णतया पठितुं प्रोत्साहयामः।
१ – मुख्या सूचना भवतः अनुमतिश्च
इयं गोपनीयता-सूचना भारतगणराज्ये प्रयुक्तानां दत्तांश-संरक्षण-विधानानां, विशेषतः सूचना-प्रौद्योगिकी-अधिनियमः, २००० (Information Technology Act, 2000), तथा च सूचना-प्रौद्योगिकी (उचित-सुरक्षा-अभ्यासाः प्रणाल्यः च तथा च संवेदनशीलाः व्यक्तिगत-दत्तांशाः सूचना वा) नियमाः, २०११ ("SPDI नियमाः") इत्येतेषां पूर्णतया अनुपालनेन प्रदीयते। अस्माकं प्रणाल्यः सामान्य-दत्तांश-संरक्षण-विनियमनम् (GDPR) इत्यादिभिः वैश्विक-दत्तांश-संरक्षण-मानकैः अपि प्रेरिताः सन्ति, येन अस्माकं सर्वेषां ग्राहकाणां कृते उच्चस्तरीय-गोपनीयता-संरक्षणं सुनिश्चितं भवेत्।
अस्माकं स्थानं प्रविश्य, अस्माकं सेवाः उपयुज्य, अथवा अन्यथा अस्मान् स्वसूचनां प्रदाय, भवान् अस्यां विस्तृतायां नीतौ वर्णितानुसारं स्वस्य व्यक्तिगतसूचनायाः सङ्ग्रहणं, भण्डारणं, उपयोगं, प्रकाशनं च स्पष्टतया अनुमोदयति। इयम् अनुमतिः अस्माकं दत्तांश-प्रसंस्करणस्य प्राथमिकः विधिमान्यः आधारः अस्ति। यदि भवान् अत्र उल्लिखिताभिः शर्तभिः सह सहमतः नास्ति, तर्हि वयं भवन्तं विनीततया निवेदयामः यत् भवान् अस्माकं सेवानां उपयोगं न कुर्यात् अथवा अस्मान् स्वस्य व्यक्तिगतसूचनां न दद्यात्।
वयं विधिशास्त्रे, प्रौद्योगिक्यां, अथवा अस्माकं व्यावसायिक-क्रियाकलापेषु परिवर्तनानि प्रतिबिम्बयितुं कदापि इमां नीतिं संशोधयितुं, परिवर्तयितुं, अद्यतनीकर्तुं च एकमात्रम् अधिकारं संरक्षामः। यदा वयम् अस्यां नीतौ महत्त्वपूर्णानि परिवर्तनानि करिष्यामः, तदा वयं भवन्तं अस्माकं जालस्थानस्य मुखपृष्ठे प्रमुखया सूचनया सूचयिष्यामः, तथा च यत्र उचितं, वयं भवन्तं साक्षात् ईमेल-माध्यमेनापि सूचयितुं शक्नुमः। अस्याः नीतेः शीर्षके "अन्तिम-अद्यतनम्" इति दिनाङ्कः सूचयिष्यति यत् नवीनानि संशोधनानि कदा कृतानि। एतादृशानां परिवर्तनानाम् अनन्तरं अस्माकं सेवानां भवतः निरन्तरः उपयोगः संशोधितनीतेः भवतः स्वीकृतेः अनुमोदनस्य च रूपेण मनिष्यते।
२ – अस्माभिः सह सम्पर्कः कथं करणीयः: अस्माकं दत्तांश-संरक्षण-अधिकारी
गोपनीयतायाः विषये भवतः प्रश्नाः, टिप्पण्यः, चिन्ताः च अस्माकं कृते महत्त्वपूर्णाः सन्ति। भवतः पृच्छानां कुशलेन आवश्यकया विशेषज्ञतया च समाधानं भवतीति सुनिश्चितं कर्तुं, वयं एकं समर्पितम् अभियोग-अधिकारिणं (यः अस्माकं दत्तांश-संरक्षण-अधिकारिरूपेणापि कार्यं करोति) नियुक्तवन्तः, यः अनया नीत्या प्रयुक्तैः दत्तांश-संरक्षण-विधानैः च अस्माकम् अनुपालनस्य निरीक्षणाय उत्तरदायी अस्ति। यदि भवान् स्वस्य अधिकारान् प्रयोक्तुम् इच्छति, अस्याः नीतेः कमपि भागं स्पष्टीकर्तुम् इच्छति, अथवा अस्माकं दत्तांश-हस्तनस्य विषये काञ्चित् चिन्तां प्रकटयितुम् इच्छति, तर्हि कृपया अधोनिर्दिष्टैः माध्यमैः अस्माभिः सह सम्पर्कं कर्तुं न सङ्कोचयतु:
- निर्दिष्टः अधिकारी: दत्तांश-संरक्षण-अभियोग-अधिकारी
- ईमेल: support@pesteraser.com (शीघ्रप्रक्रियायै कृपया विषयत्वेन "Privacy Query" इति लिखन्तु)
- दूरभाषः: +91-XXXXXXXXXX (सामान्य-व्यावसायिक-समये, प्रातः १०:०० तः सायं ६:०० पर्यन्तम् IST, सोमवासरात् शनिवासरं यावत् उपलब्धः)
- पत्रालय-सङ्केतः:
ध्यानम्: दत्तांश-संरक्षण-अधिकारी
पेस्ट इरेज़र मुख्यालयः
१२३ क्लीन स्ट्रीट, इको सिटी
भारतम्, पिन: XXXXXX
वयं भवतः गोपनीयतायाः भवतः व्यक्तिगतसूचनायाः सङ्ग्रहस्य उपयोगस्य वा विषये कांश्चित् अभियोगान् चिन्तान् वा समयोचितं प्रभाविकं च समाधानं कर्तुं प्रतिबद्धाः स्मः।
३ – वयं येषां व्यक्तिगत-दत्तांशानां सङ्ग्रहणं कुर्मः तेषां वर्गाः प्रकाराः च, तथा च कुतः सङ्गृह्णीमः
भवते अस्माकं विशिष्टां कीटनियन्त्रणसेवाम् प्रभाविकतया कुशलतया च प्रदातुं, वयं विभिन्नेभ्यः स्रोतेभ्यः सूचनां सङ्गृह्णीमः। वयं यान् दत्तांशान् सङ्गृह्णीमः तान् स्थूलतया अधोनिर्दिष्टानुसारं वर्गीकर्तुं शक्नुमः:
३.१. भवता स्वेच्छया प्रदत्ता सूचना
एषः सः व्यक्तिगत-दत्तांशः अस्ति यं भवान् अस्माकं सेवाभिः सह व्यवहरन् जानन् सक्रियः च भूत्वा अस्मभ्यं प्रददाति। एतत् तदा भवति यदा भवान्:
- मूल्याङ्कनस्य निरीक्षणस्य वा अनुरोधं करोति: यदा भवान् अस्माकं जालस्थाने प्रपत्रं पूरयति अथवा मूल्याङ्कनाय अस्मान् आह्वयति, तदा भवान् स्वस्य सम्पूर्णं नाम, सेवायाः आवश्यकतायुक्तायाः सम्पत्तेः सङ्केतं, स्वस्य प्राथमिकं दूरभाष-सङ्ख्यां, स्वस्य च ईमेल-सङ्केतं प्रददाति। भवान् कीट-उपद्रवस्य प्रकृतेः विषयेऽपि विवरणं दातुं शक्नोति, यत् अस्मभ्यं सेवायै सज्जतां कर्तुं साहाय्यं करोति।
- सेवां आरक्षयति: यदा भवान् आरक्षणं निश्चिनोति, तदा उपर्युक्तायाः सूचनायाः अतिरिक्तं, वयं बिलिंग-सूचनां सङ्गृह्णीमः, यस्यां भवतः बिलिंग-सङ्केतः भुगतान-विधेः विवरणं च अन्तर्भवितुं शक्नोति (यानि अस्माकं भुगतान-संसाधकाः सुरक्षिततया निर्वहन्ति)।
- ग्राहक-सहायतया सह सम्पर्कं करोति: यदि भवान् कयाचित् पृच्छया अभियोगेन वा अस्माभिः सह सम्पर्कं करोति, तर्हि वयं भवतः नाम, सम्पर्क-सूचनां, भवतः पत्राचारस्य च विवरणं सङ्ग्रहीष्यामः, यस्मिन् समस्यायाः विषये भवता प्रदत्ता कापि सूचना अन्तर्भवति।
- अस्माकं वृत्तपत्राय विपणन-सञ्चाराय वा सदस्यतां गृह्णाति: यदा भवान् अस्माकं मेलिंग-सूच्यां सम्मिलितुं वृणोति, तदा वयं भवते अद्यतनानि, उपदेशान्, प्रचार-प्रस्तावान् च प्रेषयितुं भवतः नाम ईमेल-सङ्केतं च सङ्गृह्णीमः।
- सर्वेक्षणेषु प्रतिक्रिया-प्रपत्रेषु वा भागं गृह्णाति: समये समये, वयं अस्माकं सेवाः सुधारयितुं भवतः प्रतिक्रियाम् प्रार्थयितुं शक्नुमः। सहभागिता स्वैच्छिकी अस्ति, परन्तु यदि भवान् उत्तरं दातुं वृणोति, तर्हि वयं भवतः उत्तराणि सङ्ग्रहीष्यामः, यानि भवतः ग्राहक-प्रोफाइल्-इत्यनेन सह सम्बद्धानि भवितुम् अर्हन्ति।
३.२. वयं स्वचालिततया यां सूचनां सङ्गृह्णीमः
यदा भवान् अस्माकं स्थानं नेविगेट् करोति अथवा अस्माकं डिजिटल-सेवाः उपयुङ्क्ते, तदा वयं भवतः उपकरणस्य ब्राउज़िंग-क्रियाकलापस्य च विषये कांश्चित् सूचनां स्वचालिततया सङ्ग्रहीतुं प्रौद्योगिकीम् उपयुञ्ज्महे। एतत् अस्मभ्यं ज्ञातुं साहाय्यं करोति यत् अस्माकं ग्राहकाः अस्माकं सेवाः कथं उपयुञ्जन्ति, येन वयं उपयोगकर्ता-अनुभवं सुरक्षां च सुधारयितुं शक्नुमः।
- उपकरण-सम्पर्क-सूचना: वयं भवतः आईपी-सङ्केतं, उपकरणस्य प्रकारं (यथा, चलनदूरभाषः, डेस्कटॉपः), ऑपरेटिंग-सिस्टम, ब्राउज़र-प्रकारं संस्करणं च, स्क्रीन-रिज़ॉल्यूशनं च सङ्गृह्णीमः।
- उपयोग-दत्तांशः: वयं अस्माकं स्थानेन सह भवतः अन्तरक्रियायाः विषये सूचनां लॉग-कुर्मः, यथा यानि पृष्ठानि भवान् पश्यति, भवतः दर्शनस्य समयः दिनाङ्कः च, तेषु पृष्ठेषु व्ययितः समयः, यानि लिङ्कानि भवान् क्लिक्-करोति, तथा च यस्मात् जालस्थानात् भवान् आगतः।
- स्थान-दत्तांशः: भवतः स्पष्टया अनुमत्या, वयं भवतः चलनदूरभाष-उपकरणात् यथार्थं भू-स्थान-दत्तांशं सङ्ग्रहीतुं शक्नुमः, येन अस्माकं तान्त्रिकाः निर्दिष्टसेवायै भवतः सम्पत्तिम् अन्वेष्टुं साहाय्यं प्राप्नुयुः। भवान् कदापि स्वस्य उपकरणस्य सेटिंग्स-माध्यमेन एतां सुविधां निष्क्रियीकर्तुं शक्नोति।
- कुकी-तन्त्राणि तथा च ट्रैकिंग-प्रौद्योगिक्यः: वयं एतां स्वचालितसूचनां सङ्ग्रहीतुं कुकी-तन्त्राणि, वेब-बीकन्, तथा च समानाः प्रौद्योगिक्यः उपयुञ्ज्महे। कुकी-तन्त्राणाम् अस्माकम् उपयोगस्य विस्तृतं विवरणम् अधः पृथक् विभागे दत्तम् अस्ति।
३.३. वयं तृतीय-पक्ष-स्रोतेभ्यः यां सूचनां सङ्गृह्णीमः
केषुचित् प्रकरणेषु, वयं भवतः विषये व्यक्तिगतसूचनां तृतीय-पक्षेभ्यः, यथा व्यावसायिक-सहयोगिभ्यः सार्वजनिक-स्रोतेभ्यः वा, प्रयुक्त-विधानानाम् अनुपालनेन प्राप्तुं शक्नुमः। उदाहरणार्थं, यदि भवान् केनचित् सहयोगिना रियल-एस्टेट्-एजेंसी-द्वारा अस्मभ्यं प्रेषितः, तर्हि ते भवतः पूर्वानुमत्या अस्मान् भवतः मौलिकां सम्पर्कसूचनां प्रदातुं शक्नुवन्ति।
४ – वयं भवतः व्यक्तिगत-दत्तांशान् कथं उपयुञ्ज्महे तथा च उपयोगस्य अस्माकं विधिमान्यः आधारः
वयं भवतः व्यक्तिगत-दत्तांशान् विधिवत्, न्याय्यतया, पारदर्शकतया च उपयोक्तुं प्रतिबद्धाः स्मः। अस्माकं प्रत्येकं दत्तांश-प्रसंस्करण-क्रियाकलापः एकस्मिन् विशिष्टे उद्देशे आधारितः अस्ति तथा च भारतीय-विधानस्य अन्तः एकया मान्यया विधिमान्यया आधारेण समर्थितः अस्ति। वयं किमर्थं भवतः दत्तांशान् उपयुञ्ज्महे तथा च येषु विधिमान्येषु आधारेषु वयं विश्वसिमः, तेषां विस्तृतं विवरणम् अधः दत्तम् अस्ति:
प्रसंस्करणस्य उद्देश्यम् | उपयुक्त-दत्तांश-प्रकाराः | प्रसंस्करणस्य विधिमान्यः आधारः |
---|---|---|
अस्माकं सेवानां प्रदानं प्रबन्धनं च अस्मिन् नियुक्तीनां निर्धारणं, तान्त्रिकाणां प्रेषणं, कीटनियन्त्रण-चिकित्सायाः सम्पादनं, अनुवर्ती-सहायतायाः प्रदानं च अन्तर्भवति। |
नाम, सङ्केतः, दूरभाष-सङ्ख्या, ईमेल, सेवा-विवरणम् (यथा, कीट-प्रकारः, सम्पत्तेः आकारः)। | संविदायाः निष्पादनम्: एतत् प्रसंस्करणम् अस्माकं कृते भवता सह कृतायाः सेवा-संविदायाः पूर्तये आवश्यकम् अस्ति। |
व्यवहाराणां बिलिंग-कार्यस्य च प्रसंस्करणम् अस्मिन् बीजकानां निर्माणं, भुगतानस्य प्रसंस्करणं, वित्तीय-अभिलेखनानां रक्षणं च अन्तर्भवति। |
नाम, बिलिंग-सङ्केतः, भुगतान-सूचना, व्यवहार-इतिहासः। | संविदायाः निष्पादनम् तथा च विधिदायित्वस्य अनुपालनम् (यथा, कर-लेखा-विधानानि)। |
भवता सह संवादः सेवा-स्मारकाणां प्रेषणं, भवतः पृच्छानाम् उत्तरं, भवतः सेवायाः स्थितेः अद्यतनं, अस्माकं सेवानां नीतीनां वा विषये मुख्यानां सूचनानां प्रेषणं च। |
नाम, ईमेल-सङ्केतः, दूरभाष-सङ्ख्या, पत्राचार-इतिहासः। | संविदायाः निष्पादनम् तथा च उत्तम-ग्राहक-सम्बन्ध-रक्षणे अस्माकं विधिमान्यः स्वार्थः। |
विपणनाय प्रचाराय च भवते वृत्तपत्राणां, विशेष-प्रस्तावानां, नूतन-सेवा-विषयिण्याः सूचनायाः च प्रेषणं, याः भवते रुचिकराः भवितुम् अर्हन्ति। |
नाम, ईमेल-सङ्केतः, सेवा-इतिहासः, स्थानम्। | भवतः स्पष्टा अनुमतिः। भवान् कदापि इमाम् अनुमतिं प्रतिहर्तुं शक्नोति, यत् अनुमतेः प्रतिहरणात् पूर्वं कृतस्य प्रसंस्करणस्य विधिसम्मततां न बाधिष्यते। |
अस्माकं जालस्थानस्य सेवानां च सुधारः उपयोक्तॄणां व्यवहारस्य अवगमनाय, सुधारस्य क्षेत्राणां परिज्ञानाय, तान्त्रिक-समस्यानां निवारणाय, नूतन-सुविधानां सेवानां च विकासनाय उपयोग-दत्तांशस्य विश्लेषणम्। |
आईपी-सङ्केतः, उपकरण-सूचना, उपयोग-दत्तांशः, कुकी-तन्त्राणि, प्रतिक्रिया। | अस्माकं व्यावसायिक-क्रियाकलापानाम् अभिवृद्धौ उत्तम-उपयोगकर्ता-अनुभवस्य प्रदाने च अस्माकं विधिमान्यः स्वार्थः। |
सुरक्षायाः सुनिश्चितीकरणं वञ्चनायाः निवारणं च सन्दिग्धानां क्रियाकलापानां कृते अस्माकं प्रणाल्याः निरीक्षणं, परिचयस्य सत्यापनं, अस्माकं संस्थायाः ग्राहकाणां च वञ्चनात् अवैध-क्रियाकलापेभ्यः च रक्षणम्। |
आईपी-सङ्केतः, उपकरण-सूचना, भुगतान-सूचना, खाता-क्रियाकलापः। | अस्माकं सम्पत्तेः अस्माकं ग्राहकाणां च रक्षणे अस्माकं विधिमान्यः स्वार्थः, तथा च केषुचित् प्रकरणेषु, विधिदायित्वस्य अनुपालनम्। |
विधि-नियामक-दायित्वानाम् अनुपालनम् सर्वकारात् विधि-प्रवर्तन-संस्थाभ्यः वा विधिमान्यानाम् अनुरोधानाम् उत्तरं, न्यायालय-आदेशानाम् अनुपालनं, अस्माकं वैधानिक-प्रतिवेदन-आवश्यकतानां पूर्तिः च। |
विशिष्ट-विधि-अनुरोधेन आवश्यकः कोऽपि दत्तांशः। | विधिदायित्वस्य अनुपालनम्। |
५ – भवतः व्यक्तिगत-दत्तांशान् कः प्राप्नोति
वयं भवतः व्यक्तिगत-दत्तांशान् न विकृणीमः। वयं केवलं विशिष्टेषु परिस्थितिषु उचितैः सुरक्षा-उपायैः च सह भवतः सूचनां विश्वस्तैः तृतीय-पक्षैः सह विभजामः। भवतः दत्तांशाः अधोनिर्दिष्टैः सह विभक्तुं शक्यन्ते:
- अस्माकं कर्मचारिणः अधिकृताः ठेकेदाराः च: अस्माकं तान्त्रिकाः ग्राहक-सेवा-कर्मचारिणः च स्वकर्तव्यानि निर्वोढुं "ज्ञातुम् आवश्यकता" (need-to-know) इत्यस्य आधारेण भवतः सूचनां प्राप्नुवन्ति। ते सर्वे कठोर-गोपनीयता-संविदाभिः बद्धाः सन्ति तथा च दत्तांश-संरक्षणे प्रशिक्षिताः सन्ति।
- तृतीय-पक्ष-सेवा-प्रदातारः (दत्तांश-संसाधकाः): वयं अस्माकं पक्षतः कार्याणि कर्तुं अन्याः संस्थाः नियुञ्ज्महे। अस्मिन् सुरक्षिताय भुगतान-प्रबन्धनाय भुगतान-संसाधकाः (यथा, Razorpay, Stripe), दत्तांश-भण्डारणाय क्लाउड-होस्टिंग-प्रदातारः (यथा, AWS, Google Cloud), सञ्चाराय ईमेल-वितरण-सेवाः, तथा च स्थानस्य उपयोगं ज्ञातुम् अस्मभ्यं साहाय्यं कर्तुं विश्लेषण-प्रदातारः (यथा, Google Analytics) च अन्तर्भवन्ति। एते प्रदातारः संविदया भवतः दत्तांशान् रक्षितुं बद्धाः सन्ति तथा च तेभ्यः स्वस्य प्रयोजनेभ्यः तान् उपयोक्तुम् अनुमतिः नास्ति।
- विपणन-सहयोगिनः: यदि, केवलं यदि च, भवान् अस्मभ्यं स्पष्टाम् अनुमतिं दत्तवान् अस्ति, तर्हि वयं भवतः सूचनां (यथा भवतः ईमेल-सङ्केतः) विश्वस्तैः विपणन-सहयोगिभिः सह विभजितुं शक्नुमः, येषां सेवाः भवते रुचिकराः भवितुम् अर्हन्ति इति वयं विश्वसिमः। भवान् कदापि अस्मात् विभाजनात् बहिर्गन्तुं शक्नोति।
- सर्वकारीयाः अधिकारिणः विधि-प्रवर्तन-संस्थाः च: वयं भवतः व्यक्तिगत-दत्तांशान् प्रकाशयितुं शक्नुमः यदि विधिना अस्माभिः तथा कर्तुं आवश्यकं भवति, अथवा यदि वयं सद्भावेन विश्वसिमः यत् कस्यचित् विधिप्रक्रियायाः, न्यायालय-आदेशस्य, सर्वकारात् विधि-प्रवर्तन-संस्थातः वा कस्यचित् विधिमान्यस्य अनुरोधस्य अनुपालनाय एतादृशं कार्यम् आवश्यकम् अस्ति।
- व्यावसायिक-परामर्शदातारः: वयं अस्माकं विधिवेत्तृभिः, लेखापालैः, अन्यैः व्यावसायिक-परामर्शदातृभिः च सह तेभ्यः अस्मभ्यं प्रदत्तानां सेवानां समये, गोपनीयतायाः कर्तव्यस्य अन्तः, भवतः सूचनां विभजितुं शक्नुमः।
- व्यावसायिक-हस्तान्तरणस्य प्रकरणे: यदि पेस्ट इरेज़र कस्मिश्चित् विलयने, अधिगृहणे, अथवा स्वस्य सम्पत्तेः समग्रस्य कस्यचित् भागस्य वा विक्रये सम्मिलितः भवति, तर्हि भवतः व्यक्तिगत-दत्तांशाः तस्य व्यवहारस्य भागરૂપેण हस्तान्तरिताः भवितुम् अर्हन्ति। वयं भवन्तं ईमेल-माध्यमेन/अथवा अस्माकं जालस्थाने प्रमुखया सूचनया स्वामित्वे कस्यचित् परिवर्तनस्य अथवा भवतः व्यक्तिगतसूचनायाः उपयोगस्य विषये सूचयिष्यामः।
६ – व्यक्तिगत-दत्तांशानाम् आन्तर्राष्ट्रियं हस्तान्तरणम्
अस्माकं मौलिकाः व्यावसायिक-क्रियाकलापाः भारते स्थिताः सन्ति, तथा च भवतः दत्तांशाः प्रमुखतया भारतस्य अन्तः स्थितेषु सर्वर-उपकरणेषु सङ्ग्रहीताः संसाधिताः च भवन्ति। तथापि, प्रौद्योगिक्याः वैश्विकप्रकृतेः अर्थः अस्ति यत् केषुचित् सीमितेषु परिस्थितिषु, अस्माभिः भवतः व्यक्तिगत-दत्तांशान् भारतस्य बहिः स्थितेषु देशेषु हस्तान्तरयितुम् आवश्यकता भवितुम् अर्हति। एतत् सामान्यतया तदा भवति यदा वयं एतादृशान् सेवा-प्रदातॄन् उपयुञ्ज्महे येषां सर्वर-उपकरणानि विदेशेषु स्थितानि सन्ति, यथा क्लाउड-होस्टिंग-सेवायै ईमेल-सेवायै वा।
यदा वयं भवतः दत्तांशान् आन्तर्राष्ट्रियरूपेण हस्तान्तरयामः, तदा वयं कठोराणि पदानि स्वीकुर्मः येन भवतः सूचना भारतीय-विधानेन सह तुल्यस्तरीयं संरक्षणं प्राप्नुयात्। वयं भवतः दत्तांशान् केवलं तदा हस्तान्तरयिष्यामः यदि:
- गन्तव्यः देशः सम्बद्धैः अधिकारिभिः दत्तांश-संरक्षणस्य पर्याप्तं स्तरं प्रदातीति मन्यते।
- वयं समुचितानि सुरक्षा-उपायानि स्थापितवन्तः, यथा प्राप्तकर्त्रा सह मानकीकृत-संविदात्मक-खण्डानां (SCCs) उपरि हस्ताक्षरं करणं, यत् तान् भारतस्य अन्तः आवश्यकैः मानकैः अनुसृत्य भवतः दत्तांशान् रक्षितुं संविदया बध्नाति।
- हस्तान्तरणं भवता सह अस्माकं संविदायाः निष्पादनाय आवश्यकम् अस्ति, अथवा तत् भवतः स्पष्टायाः अनुमतेः उपरि आधारितम् अस्ति।
७ – दत्तांश-सुरक्षा तथा च अवधारणम्
७.१ वयं भवतः व्यक्तिगत-दत्तांशान् कथं संरक्षामः
वयं भवतः व्यक्तिगत-दत्तांशानां सुरक्षां अत्यन्तं गम्भीरतया गृह्णीमः। वयं भवतः सूचनाम् अनधिकृत-प्रवेशात्, उपयोगात्, परिवर्तनात्, प्रकाशनात्, अथवा विनाशात् रक्षितुं निर्मितान् विविधान् तान्त्रिकान्, प्रशासनिकान्, भौतिकान् च सुरक्षा-उपायान् कार्यान्वितान् कृतवन्तः। एतेषु उपायेषु अन्तर्भवन्ति:
- गूढलेखनम्: वयं सञ्चरणकाले दत्तांशान् गूढलेखितुं सिक्योर-सॉकेट-लेयर (SSL) प्रौद्योगिकीम् उपयुञ्ज्महे। अस्माकं सर्वर-उपकरणेषु सङ्ग्रहीता संवेदनशीला सूचना अपि विश्राम-स्थितौ (at rest) गूढलेखिता भवति।
- प्रवेश-नियन्त्रणम्: व्यक्तिगत-दत्तांशेषु प्रवेशः कठोरतया तेषु अधिकृतेषु कर्मचारिषु सीमितः अस्ति येषां कृते तस्य एका विधिमान्या व्यावसायिकी आवश्यकता अस्ति। वयं एतत् सिद्धान्तं कार्यान्वितं कर्तुं भूमिका-आधारित-प्रवेश-नियन्त्रणम् उपयुञ्ज्महे।
- नियमित-सुरक्षा-अंकेक्षणम्: वयं सम्भाव्याः सुरक्षा-दुर्बलताः परिज्ञातुं तासां निवारणं कर्तुं च अस्माकं प्रणाल्याः नियमितं दुर्बलता-स्कैनिंग-कार्यं तथा च प्रवेश-परीक्षणं (penetration testing) कुर्मः।
- कर्मचारि-प्रशिक्षणम्: अस्माकं सर्वे कर्मचारिणः स्वस्य दायित्वानि अवगच्छन्तीति सुनिश्चितं कर्तुं नियमितं दत्तांश-संरक्षण-सुरक्षा-प्रशिक्षणं गृह्णन्ति।
- घटना-प्रतिक्रिया-योजना: कस्यापि सम्भाव्यस्य दत्तांश-सुरक्षा-घटनायाः प्रतिक्रियायै प्रबन्धनाय च अस्माकं समीपे एका दस्तावेजीकृता योजना अस्ति।
७.२ वयं भवतः व्यक्तिगत-दत्तांशान् कियत्कालं यावत् सङ्गृह्णीमः
वयं भवतः व्यक्तिगत-दत्तांशान् केवलं तावत्कालं यावत् सङ्गृह्णीमः यावत्कालं सः येभ्यः उद्देशेभ्यः सङ्गृहीतः आसीत् तान् पूरयितुम् आवश्यकः अस्ति। अस्माकं दत्तांश-अवधारण-अवधयः दत्तांशस्य प्रकृत्या विधि-नियामक-व्यावसायिक-आवश्यकताभिः च निर्धारिताः भवन्ति। उदाहरणार्थम्:
- ग्राहक-सेवा-वारंटी-दत्तांशः: भवतः सेवया सम्बद्धा सूचना, यस्यां भवतः नाम, सङ्केतः, सेवा-विवरणं च अन्तर्भवति, भवतः अन्तिम-सेवातः ५ वर्षाणि यावत् संरक्षिता भवति। एतत् अस्मभ्यं कांश्चित् वारंटी-दावान् निर्वोढुं, विवादानाम् उत्तरं दातुं, सेवायाः प्रभावशीलतायाः विश्लेषणं कर्तुं च अनुमतिं ददाति।
- भुगतान-बिलिंग-अभिलेखनानि: भारतीय-कर-संस्था-विधानानाम् अनुपालनेन, वयं बीजकानि भुगतान-दत्तांशान् च सहितं वित्तीय-अभिलेखनानि ७ वर्षाणि यावत् संरक्षामः।
- विपणन-दत्तांशः: यदि भवान् अस्माकं विपणन-सञ्चारेषु सदस्यतां गृहीतवान् अस्ति, तर्हि यावत् भवान् सदस्यतां त्यजति, तावत् वयं भवतः सम्पर्कसूचनां संरक्षिष्यामः। वयं निष्क्रियान् सम्पर्कान् दूरीकर्तुं समयान्तरेण समीक्षणं कुर्मः।
- जालस्थान-विश्लेषण-दत्तांशः: विश्लेषणाय उपयुक्तः अज्ञाता नामरहितः वा दत्तांशः सामान्यतया २६ मासान् यावत् संरक्षितः भवति।
अवधारण-अवधेः समाप्तेः अनन्तरं, वयं भवतः व्यक्तिगत-दत्तांशान् सुरक्षिततया स्थायिरूपेण च विलोपयिष्यामः अज्ञातान् वा करिष्यामः येन सः पुनः भवता सह सम्बद्धः न भवेत्।
८ – व्यक्तिगत-दत्तांशान् प्रदातुं भवतः उपरि संविदात्मक्यः वैधानिक्यः वा आवश्यकताः
अधिकांशेषु प्रकरणेषु, भवता प्रदत्ता व्यक्तिगतसूचना अस्माभिः सह संविदां कर्तुं तां निष्पादयितुं च आवश्यकी अस्ति। उदाहरणार्थं, भवते कीटनियन्त्रणसेवां प्रदातुं, अस्माभिः संविदया भवतः नाम, सम्पर्कविवरणं, सेवास्थलस्य सङ्केतं च आवश्यकम् अस्ति। अनया सूचनया विना, वयं दर्शनं निर्धारयितुं सेवां कर्तुं वा असमर्थाः स्मः।
तथैव, वैधानिक-दायित्वानाम् अनुपालनाय अपि काचित् सूचना आवश्यकी अस्ति। उदाहरणार्थं, बीजक-कर-उद्देशेभ्यः सूचनायाः सङ्ग्रहणं अस्माकं कृते विधिवत् आवश्यकम् अस्ति। एतत् दत्तांशं प्रदातुम् असफलता भवतः व्यवहारं पूरयितुं बाधां जनयितुं शक्नोति। वयं सङ्ग्रहणकाले सर्वदा भवन्तं सूचयिष्यामः यत् किं किञ्चित् दत्तांशं प्रदानं अनिवार्यम् अस्ति किं न तथा च तत् प्रदातुम् असफलतायाः किं परिणामाः भवितुम् अर्हन्ति।
९ – भवतः व्यक्तिगत-दत्तांशैः सम्बद्धाः भवतः अधिकाराः
भारतीय-दत्तांश-संरक्षण-विधानस्य अन्तः, भवतः व्यक्तिगतसूचनया सम्बद्धाः बहवः मुख्याः अधिकाराः सन्ति। वयं एतान् अधिकारान् समर्थयितुं प्रतिबद्धाः स्मः। भवतः अधिकाराः सन्ति:
- स्वस्य व्यक्तिगत-दत्तांशेषु प्रवेशस्य अधिकारः: भवान् अस्माकं समीपे स्थितायाः स्वस्य व्यक्तिगतसूचनायाः प्रतिलिपिं तथा च वयं तां कथं संसाधयामः इत्यस्य विवरणं प्रार्थयितुं शक्नोति।
- सुधारस्य अनुरोधस्य अधिकारः (सुधारः): यदि भवान् विश्वसिति यत् अस्माकं समीपे स्थिता भवतः कापि व्यक्तिगतसूचना अशुद्धा अपूर्णा वा अस्ति, तर्हि भवान् तां सुधारयितुम् अद्यतनीकर्तुं वा अनुरोधं कर्तुम् अधिकारः अस्ति।
- विलोपनस्य अनुरोधस्य अधिकारः (विलोपनम्): भवान् अस्माकं प्रणालितः स्वस्य व्यक्तिगत-दत्तांशान् विलोपयितुम् अनुरोधं कर्तुं शक्नोति। कृपया अवधानं ददातु यत् एषः अधिकारः निरपेक्षः नास्ति तथा च विधि-नियामक-अपवादानाम् अधीनः भवितुम् अर्हति (यथा, वयं वैधानिक-अवधारण-अवधेः समाप्तेः पूर्वं वित्तीय-अभिलेखनानि विलोपयितुं न शक्नुमः)।
- स्वस्य अनुमतेः प्रतिहरणस्य अधिकारः: यत्र अस्माकं दत्तांश-प्रसंस्करणं भवतः अनुमतेः उपरि आधारितम् अस्ति (यथा, विपणनाय), तत्र भवान् कदापि ताम् अनुमतिं प्रतिहर्तुम् अधिकारः अस्ति। एतत् भवतः अनुमतेः प्रतिहरणात् पूर्वं कृतस्य कस्यापि प्रसंस्करणस्य विधिसम्मततां न बाधिष्यते।
- प्रसंस्करणे आपत्तेः अथवा तस्य सीमनस्य अधिकारः: भवतः अस्माकं दत्तांश-प्रसंस्करणे आपत्तिम् कर्तुम् अधिकारः अस्ति यत्र वयं अस्माकं विधिमान्यस्य आधारस्य रूपेण एकस्मिन् विधिमान्ये स्वार्थे विश्वसिमः। भवतः केषुचित् परिस्थितिषु, यथा यदि भवान् दत्तांशस्य शुद्धतायाः विषये विवादं करोति, प्रसंस्करणे प्रतिबन्धस्य अनुरोधं कर्तुम् अपि अधिकारः अस्ति।
- अभियोगस्य निक्षेपणस्य अधिकारः: यदि भवान् विश्वसिति यत् वयं दत्तांश-संरक्षण-विधानानाम् अनुपालनं न कृतवन्तः, तर्हि भवान् भारते सम्बद्धे दत्तांश-संरक्षण-प्राधिकरणे अभियोगं निक्षेप्तुम् अधिकारः अस्ति। तथापि, वयं प्रथमं भवतः चिन्तानां समाधानस्य अवसरं प्राप्य कृतज्ञाः भविष्यामः।
एतेषु केषामपि अधिकाराणां प्रयोगं कर्तुं, कृपया विभागः २ इत्यस्मिन् दत्तेन सम्पर्कविवरणेन सह अस्माकं दत्तांश-संरक्षण-अधिकारिणा सह सम्पर्कं कुर्वन्तु।
१० – अन्य-जालस्थानानां लिङ्कानि
अस्माकं स्थाने तृतीय-पक्ष-जालस्थानानां, प्लग-इन्, अथवा अनुप्रयोगानां लिङ्कानि भवितुम् अर्हन्ति यानि पेस्ट इरेज़र इत्यस्य स्वामित्वे नियन्त्रणे वा न सन्ति। इयं गोपनीयतानीतिः तेषु बाह्य-स्थानेषु न प्रयुज्यते। तेषु लिङ्केषु क्लिक्-करणं तृतीय-पक्षान् भवतः विषये दत्तांशान् सङ्ग्रहीतुं विभजितुं वा अनुमतिं दातुं शक्नोति। वयं तेषाम् अन्य-जालस्थानानां गोपनीयता-अभ्यासेभ्यः सामग्यै वा उत्तरदायिनः न स्मः। वयं भवन्तं प्रत्येकं जालस्थानस्य गोपनीयता-विवरणं समीक्षितुं दृढं प्रोत्साहयामः येन भवान् ज्ञातुं शक्नुयात् यत् ते भवतः सूचनां कथं सङ्गृह्णन्ति उपयुञ्जन्ति च।
११ – डिजाइन-द्वारा गोपनीयता तथा च डिफॉल्ट-द्वारा गोपनीयता
वयं "डिजाइन-द्वारा गोपनीयता" (Privacy by Design) तथा च "डिफॉल्ट-द्वारा गोपनीयता" (Privacy by Default) इत्येतयोः सिद्धान्तयोः प्रतिबद्धाः स्मः। अस्य अर्थः अस्ति यत् वयं अस्माकं प्रणाल्याः व्यावसायिक-अभ्यासानां च डिजाइन-स्थापत्ययोः दत्तांश-संरक्षणं सक्रियतया समावेशयामः। वयं व्यक्तिगत-दत्तांश-प्रसंस्करणे संलग्नानां नूतन-परियोजनानां कृते जोखिमान् परिज्ञातुं न्यूनीकर्तुं च दत्तांश-संरक्षण-प्रभाव-मूल्याङ्कनानि (DPIAs) कुर्मः। डिफॉल्ट-रूपेण, वयं एकं विशिष्टम् उद्देश्यं साधयितुं केवलं न्यूनतम-मात्रायाः व्यक्तिगत-दत्तांशान् सङ्ग्रहीतुम् (दत्तांश-न्यूनिकरणम्) तथा च स्वचालिततया उच्चतम-गोपनीयता-सेटिंग्स-कार्यान्वयनं कर्तुं लक्ष्यं कुर्मः।
१२ – कुकी-तन्त्राणि तथा च समानाः ट्रैकिंग-प्रौद्योगिक्यः
वयं भवतः उपयोगकर्ता-अनुभवं वर्धयितुं, स्थानस्य ट्रैफिक-विश्लेषणं कर्तुं, अस्माकं सेवाः प्रदातुं च कुकी-तन्त्राणि तथा च वेब-बीकन् इत्यादीनि समानानि तन्त्राणि उपयुञ्ज्महे। कुकी-तन्त्रम् एकं लघु-पाठ्य-सञ्चिका अस्ति या यदा भवान् किमपि जालस्थानं पश्यति तदा भवतः उपकरणे सङ्ग्रहीता भवति।
वयं येषां प्रकाराणां कुकी-तन्त्राणाम् उपयोगं कुर्मः:
- अत्यावश्यकाः कुकी-तन्त्राणि: एतानि भवते अस्माकं जालस्थानं नेविगेट् कर्तुं तस्य सुविधाः उपयोक्तुं च, यथा सुरक्षितेषु क्षेत्रेषु प्रवेशं कर्तुं आरक्षणं कर्तुं वा, अत्यावश्यकानि सन्ति। एतैः कुकी-तन्त्रैः विना अस्माकं सेवाः प्रदातुं न शक्यन्ते।
- प्रदर्शन-विश्लेषण-कुकी-तन्त्राणि: एतानि कुकी-तन्त्राणि भवान् अस्माकं जालस्थानं कथं उपयुङ्क्ते, यथा यानि पृष्ठानि भवान् अधिकतया पश्यति, तस्य विषये सूचनां सङ्गृह्णन्ति। एषः दत्तांशः अस्माकं जालस्थानस्य कार्यं सुधारयितुं साहाय्यं करोति। वयं एतस्य उद्देश्यस्य कृते गूगल-एनालिटिक्स-उपयोगं कुर्मः।
- कार्यक्षमता-कुकी-तन्त्राणि: एतानि कुकी-तन्त्राणि अस्माकं जालस्थानं भवता कृतान् विकल्पान् (यथा भवतः उपयोगकर्ता-नाम क्षेत्रं वा) स्मर्तुं तथा च वर्धिताः अधिकं वैयक्तिक्यः सुविधाः प्रदातुं अनुमतिं ददति।
- लक्ष्यीकरण-विज्ञापन-कुकी-तन्त्राणि: एतानि कुकी-तन्त्राणि भवते भवतः रुचिभ्यः च अधिकं प्रासङ्गिकान् विज्ञापनन् प्रदातुम् उपयुज्यन्ते। तानि भवान् एकं विज्ञापनं कियत्वारं पश्यति इति सीमयितुं तथा च विज्ञापन-अभियानानां प्रभावशीलतां मातुम् अपि उपयुज्यन्ते।
भवतः कुकी-वरीयतानां प्रबन्धनम्:
भवान् विविधैः उपायैः कुकी-तन्त्राणि नियन्त्रयितुं प्रबन्धयितुं च शक्नोति। अधिकांशानि वेब-ब्राउज़र-उपकरणानि भवन्तं स्वस्य सेटिंग्स-माध्यमेन कुकी-तन्त्राणि स्वीकर्तुं, निराकर्तुं, विलोपयितुं वा अनुमतिं ददति। कृपया अवधानं ददातु यत् यदि भवान् कुकी-तन्त्राणि निष्क्रियीकरोति, तर्हि अस्माकं स्थानस्य काश्चित् सुविधाः सम्यक् कार्यं न कुर्युः।
१३ – बालानां गोपनीयता
अस्माकं सेवाः १८ वर्षेभ्यः न्यूनानां व्यक्तीनां ("बालाः") कृते न उद्दिष्टाः न वा निर्दिष्टाः सन्ति। वयं जानन्तः बालेभ्यः व्यक्तिगतसूचनां न सङ्गृह्णीमः। यदि भवान् माता पिता वा संरक्षकः अस्ति तथा च भवान् जानाति यत् भवतः बालः भवतः अनुमत्या विना अस्मभ्यं व्यक्तिगत-दत्तांशं दत्तवान् अस्ति, तर्हि कृपया शीघ्रम् अस्माभिः सह सम्पर्कं करोतु। यदि वयं विज्ञातवन्तः यत् वयं अज्ञात्वा कस्यचित् बालात् व्यक्तिगत-दत्तांशं सङ्गृहीतवन्तः, तर्हि वयं यथाशीघ्रं सम्भवं अस्माकं सर्वर-उपकरणेभ्यः तां सूचनां विलोपयितुं पदानि स्वीकरिष्यामः।
१४ – दत्तांश-उल्लङ्घनस्य सूचना
भवतः व्यक्तिगतसूचनया सह सन्धिं कुर्वतः कस्यापि दत्तांश-उल्लङ्घनस्य असम्भाव्ये प्रकरणे, अस्माकं समीपे एका प्रतिक्रिया-योजना अस्ति। वयं उल्लङ्घनं नियन्त्रयितुं तस्य मूल्याङ्कनं कर्तुं च शीघ्रं पदानि स्वीकरिष्यामः। यदि उल्लङ्घनेन भवतः अधिकारेषु स्वतन्त्रतासु च जोखिमः उत्पद्यते इति सम्भावना अस्ति, तर्हि वयं प्रयुक्त-विधानेन अनुसृत्य, भवन्तं सम्बद्धान् नियामक-प्राधिकरणान् च अनुचित-विलम्बेन विना सूचयिष्यामः। सूचनायां उल्लङ्घनस्य प्रकृतिः, सम्भाव्याः परिणामाः, तथा च वयं तं सम्बोधयितुं यानि उपायानि कृतवन्तः, तेषां वर्णनं भविष्यति।
१५ – अस्यां गोपनीयतानीतौ परिवर्तनानि
यथा अस्माकं संस्था विकसति तथा च विधि-परिवेशः परिवर्तते, अस्माभिः इमां गोपनीयतानीतिम् अद्यतनीकर्तुम् आवश्यकता भवितुम् अर्हति। वयं अस्मिन् पृष्ठे कांश्चित् परिवर्तनान् पोस्ट्-करिष्यामः तथा च महत्त्वपूर्णेभ्यः परिवर्तनेभ्यः, वयं एकां अधिकं प्रमुखां सूचनां प्रदास्यामः। वयं कथं भवतः सूचनां संरक्षामः इति विषये सूचिताः स्थातुं भवन्तं समयान्तरेण इमां गोपनीयतानीतिं समीक्षितुं प्रोत्साहयामः।
अन्तिम-अद्यतनम्: जुलाई १८, २०२५